Declension table of mudita

Deva

MasculineSingularDualPlural
Nominativemuditaḥ muditau muditāḥ
Vocativemudita muditau muditāḥ
Accusativemuditam muditau muditān
Instrumentalmuditena muditābhyām muditaiḥ muditebhiḥ
Dativemuditāya muditābhyām muditebhyaḥ
Ablativemuditāt muditābhyām muditebhyaḥ
Genitivemuditasya muditayoḥ muditānām
Locativemudite muditayoḥ muditeṣu

Compound mudita -

Adverb -muditam -muditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria