सुबन्तावली ?मुद्गवता

Roma

स्त्रीएकद्विबहु
प्रथमामुद्गवता मुद्गवते मुद्गवताः
सम्बोधनम्मुद्गवते मुद्गवते मुद्गवताः
द्वितीयामुद्गवताम् मुद्गवते मुद्गवताः
तृतीयामुद्गवतया मुद्गवताभ्याम् मुद्गवताभिः
चतुर्थीमुद्गवतायै मुद्गवताभ्याम् मुद्गवताभ्यः
पञ्चमीमुद्गवतायाः मुद्गवताभ्याम् मुद्गवताभ्यः
षष्ठीमुद्गवतायाः मुद्गवतयोः मुद्गवतानाम्
सप्तमीमुद्गवतायाम् मुद्गवतयोः मुद्गवतासु

अव्यय ॰मुद्गवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria