सुबन्तावली ?मुद्गरपिण्डक

Roma

पुमान्एकद्विबहु
प्रथमामुद्गरपिण्डकः मुद्गरपिण्डकौ मुद्गरपिण्डकाः
सम्बोधनम्मुद्गरपिण्डक मुद्गरपिण्डकौ मुद्गरपिण्डकाः
द्वितीयामुद्गरपिण्डकम् मुद्गरपिण्डकौ मुद्गरपिण्डकान्
तृतीयामुद्गरपिण्डकेन मुद्गरपिण्डकाभ्याम् मुद्गरपिण्डकैः मुद्गरपिण्डकेभिः
चतुर्थीमुद्गरपिण्डकाय मुद्गरपिण्डकाभ्याम् मुद्गरपिण्डकेभ्यः
पञ्चमीमुद्गरपिण्डकात् मुद्गरपिण्डकाभ्याम् मुद्गरपिण्डकेभ्यः
षष्ठीमुद्गरपिण्डकस्य मुद्गरपिण्डकयोः मुद्गरपिण्डकानाम्
सप्तमीमुद्गरपिण्डके मुद्गरपिण्डकयोः मुद्गरपिण्डकेषु

समास मुद्गरपिण्डक

अव्यय ॰मुद्गरपिण्डकम् ॰मुद्गरपिण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria