सुबन्तावली ?मुद्गरफल

Roma

पुमान्एकद्विबहु
प्रथमामुद्गरफलः मुद्गरफलौ मुद्गरफलाः
सम्बोधनम्मुद्गरफल मुद्गरफलौ मुद्गरफलाः
द्वितीयामुद्गरफलम् मुद्गरफलौ मुद्गरफलान्
तृतीयामुद्गरफलेन मुद्गरफलाभ्याम् मुद्गरफलैः मुद्गरफलेभिः
चतुर्थीमुद्गरफलाय मुद्गरफलाभ्याम् मुद्गरफलेभ्यः
पञ्चमीमुद्गरफलात् मुद्गरफलाभ्याम् मुद्गरफलेभ्यः
षष्ठीमुद्गरफलस्य मुद्गरफलयोः मुद्गरफलानाम्
सप्तमीमुद्गरफले मुद्गरफलयोः मुद्गरफलेषु

समास मुद्गरफल

अव्यय ॰मुद्गरफलम् ॰मुद्गरफलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria