सुबन्तावली ?मुद्गलस्मृति

Roma

स्त्रीएकद्विबहु
प्रथमामुद्गलस्मृतिः मुद्गलस्मृती मुद्गलस्मृतयः
सम्बोधनम्मुद्गलस्मृते मुद्गलस्मृती मुद्गलस्मृतयः
द्वितीयामुद्गलस्मृतिम् मुद्गलस्मृती मुद्गलस्मृतीः
तृतीयामुद्गलस्मृत्या मुद्गलस्मृतिभ्याम् मुद्गलस्मृतिभिः
चतुर्थीमुद्गलस्मृत्यै मुद्गलस्मृतये मुद्गलस्मृतिभ्याम् मुद्गलस्मृतिभ्यः
पञ्चमीमुद्गलस्मृत्याः मुद्गलस्मृतेः मुद्गलस्मृतिभ्याम् मुद्गलस्मृतिभ्यः
षष्ठीमुद्गलस्मृत्याः मुद्गलस्मृतेः मुद्गलस्मृत्योः मुद्गलस्मृतीनाम्
सप्तमीमुद्गलस्मृत्याम् मुद्गलस्मृतौ मुद्गलस्मृत्योः मुद्गलस्मृतिषु

समास मुद्गलस्मृति

अव्यय ॰मुद्गलस्मृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria