सुबन्तावली ?मुद्गलपुराण

Roma

नपुंसकम्एकद्विबहु
प्रथमामुद्गलपुराणम् मुद्गलपुराणे मुद्गलपुराणानि
सम्बोधनम्मुद्गलपुराण मुद्गलपुराणे मुद्गलपुराणानि
द्वितीयामुद्गलपुराणम् मुद्गलपुराणे मुद्गलपुराणानि
तृतीयामुद्गलपुराणेन मुद्गलपुराणाभ्याम् मुद्गलपुराणैः
चतुर्थीमुद्गलपुराणाय मुद्गलपुराणाभ्याम् मुद्गलपुराणेभ्यः
पञ्चमीमुद्गलपुराणात् मुद्गलपुराणाभ्याम् मुद्गलपुराणेभ्यः
षष्ठीमुद्गलपुराणस्य मुद्गलपुराणयोः मुद्गलपुराणानाम्
सप्तमीमुद्गलपुराणे मुद्गलपुराणयोः मुद्गलपुराणेषु

समास मुद्गलपुराण

अव्यय ॰मुद्गलपुराणम् ॰मुद्गलपुराणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria