सुबन्तावली ?मुचुकुन्दकवि

Roma

पुमान्एकद्विबहु
प्रथमामुचुकुन्दकविः मुचुकुन्दकवी मुचुकुन्दकवयः
सम्बोधनम्मुचुकुन्दकवे मुचुकुन्दकवी मुचुकुन्दकवयः
द्वितीयामुचुकुन्दकविम् मुचुकुन्दकवी मुचुकुन्दकवीन्
तृतीयामुचुकुन्दकविना मुचुकुन्दकविभ्याम् मुचुकुन्दकविभिः
चतुर्थीमुचुकुन्दकवये मुचुकुन्दकविभ्याम् मुचुकुन्दकविभ्यः
पञ्चमीमुचुकुन्दकवेः मुचुकुन्दकविभ्याम् मुचुकुन्दकविभ्यः
षष्ठीमुचुकुन्दकवेः मुचुकुन्दकव्योः मुचुकुन्दकवीनाम्
सप्तमीमुचुकुन्दकवौ मुचुकुन्दकव्योः मुचुकुन्दकविषु

समास मुचुकुन्दकवि

अव्यय ॰मुचुकुन्दकवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria