Declension table of mucuṭī

Deva

FeminineSingularDualPlural
Nominativemucuṭī mucuṭyau mucuṭyaḥ
Vocativemucuṭi mucuṭyau mucuṭyaḥ
Accusativemucuṭīm mucuṭyau mucuṭīḥ
Instrumentalmucuṭyā mucuṭībhyām mucuṭībhiḥ
Dativemucuṭyai mucuṭībhyām mucuṭībhyaḥ
Ablativemucuṭyāḥ mucuṭībhyām mucuṭībhyaḥ
Genitivemucuṭyāḥ mucuṭyoḥ mucuṭīnām
Locativemucuṭyām mucuṭyoḥ mucuṭīṣu

Compound mucuṭi - mucuṭī -

Adverb -mucuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria