Declension table of ?mucī

Deva

FeminineSingularDualPlural
Nominativemucī mucyau mucyaḥ
Vocativemuci mucyau mucyaḥ
Accusativemucīm mucyau mucīḥ
Instrumentalmucyā mucībhyām mucībhiḥ
Dativemucyai mucībhyām mucībhyaḥ
Ablativemucyāḥ mucībhyām mucībhyaḥ
Genitivemucyāḥ mucyoḥ mucīnām
Locativemucyām mucyoḥ mucīṣu

Compound muci - mucī -

Adverb -muci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria