Declension table of ?muṭyamānā

Deva

FeminineSingularDualPlural
Nominativemuṭyamānā muṭyamāne muṭyamānāḥ
Vocativemuṭyamāne muṭyamāne muṭyamānāḥ
Accusativemuṭyamānām muṭyamāne muṭyamānāḥ
Instrumentalmuṭyamānayā muṭyamānābhyām muṭyamānābhiḥ
Dativemuṭyamānāyai muṭyamānābhyām muṭyamānābhyaḥ
Ablativemuṭyamānāyāḥ muṭyamānābhyām muṭyamānābhyaḥ
Genitivemuṭyamānāyāḥ muṭyamānayoḥ muṭyamānānām
Locativemuṭyamānāyām muṭyamānayoḥ muṭyamānāsu

Adverb -muṭyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria