Declension table of ?muṭyamāna

Deva

NeuterSingularDualPlural
Nominativemuṭyamānam muṭyamāne muṭyamānāni
Vocativemuṭyamāna muṭyamāne muṭyamānāni
Accusativemuṭyamānam muṭyamāne muṭyamānāni
Instrumentalmuṭyamānena muṭyamānābhyām muṭyamānaiḥ
Dativemuṭyamānāya muṭyamānābhyām muṭyamānebhyaḥ
Ablativemuṭyamānāt muṭyamānābhyām muṭyamānebhyaḥ
Genitivemuṭyamānasya muṭyamānayoḥ muṭyamānānām
Locativemuṭyamāne muṭyamānayoḥ muṭyamāneṣu

Compound muṭyamāna -

Adverb -muṭyamānam -muṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria