Declension table of ?muṭyamāna

Deva

MasculineSingularDualPlural
Nominativemuṭyamānaḥ muṭyamānau muṭyamānāḥ
Vocativemuṭyamāna muṭyamānau muṭyamānāḥ
Accusativemuṭyamānam muṭyamānau muṭyamānān
Instrumentalmuṭyamānena muṭyamānābhyām muṭyamānaiḥ muṭyamānebhiḥ
Dativemuṭyamānāya muṭyamānābhyām muṭyamānebhyaḥ
Ablativemuṭyamānāt muṭyamānābhyām muṭyamānebhyaḥ
Genitivemuṭyamānasya muṭyamānayoḥ muṭyamānānām
Locativemuṭyamāne muṭyamānayoḥ muṭyamāneṣu

Compound muṭyamāna -

Adverb -muṭyamānam -muṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria