Declension table of ?muṭantī

Deva

FeminineSingularDualPlural
Nominativemuṭantī muṭantyau muṭantyaḥ
Vocativemuṭanti muṭantyau muṭantyaḥ
Accusativemuṭantīm muṭantyau muṭantīḥ
Instrumentalmuṭantyā muṭantībhyām muṭantībhiḥ
Dativemuṭantyai muṭantībhyām muṭantībhyaḥ
Ablativemuṭantyāḥ muṭantībhyām muṭantībhyaḥ
Genitivemuṭantyāḥ muṭantyoḥ muṭantīnām
Locativemuṭantyām muṭantyoḥ muṭantīṣu

Compound muṭanti - muṭantī -

Adverb -muṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria