Declension table of ?muṭamānā

Deva

FeminineSingularDualPlural
Nominativemuṭamānā muṭamāne muṭamānāḥ
Vocativemuṭamāne muṭamāne muṭamānāḥ
Accusativemuṭamānām muṭamāne muṭamānāḥ
Instrumentalmuṭamānayā muṭamānābhyām muṭamānābhiḥ
Dativemuṭamānāyai muṭamānābhyām muṭamānābhyaḥ
Ablativemuṭamānāyāḥ muṭamānābhyām muṭamānābhyaḥ
Genitivemuṭamānāyāḥ muṭamānayoḥ muṭamānānām
Locativemuṭamānāyām muṭamānayoḥ muṭamānāsu

Adverb -muṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria