Declension table of ?muṭamāna

Deva

NeuterSingularDualPlural
Nominativemuṭamānam muṭamāne muṭamānāni
Vocativemuṭamāna muṭamāne muṭamānāni
Accusativemuṭamānam muṭamāne muṭamānāni
Instrumentalmuṭamānena muṭamānābhyām muṭamānaiḥ
Dativemuṭamānāya muṭamānābhyām muṭamānebhyaḥ
Ablativemuṭamānāt muṭamānābhyām muṭamānebhyaḥ
Genitivemuṭamānasya muṭamānayoḥ muṭamānānām
Locativemuṭamāne muṭamānayoḥ muṭamāneṣu

Compound muṭamāna -

Adverb -muṭamānam -muṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria