Declension table of ?muṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemuṣyamāṇā muṣyamāṇe muṣyamāṇāḥ
Vocativemuṣyamāṇe muṣyamāṇe muṣyamāṇāḥ
Accusativemuṣyamāṇām muṣyamāṇe muṣyamāṇāḥ
Instrumentalmuṣyamāṇayā muṣyamāṇābhyām muṣyamāṇābhiḥ
Dativemuṣyamāṇāyai muṣyamāṇābhyām muṣyamāṇābhyaḥ
Ablativemuṣyamāṇāyāḥ muṣyamāṇābhyām muṣyamāṇābhyaḥ
Genitivemuṣyamāṇāyāḥ muṣyamāṇayoḥ muṣyamāṇānām
Locativemuṣyamāṇāyām muṣyamāṇayoḥ muṣyamāṇāsu

Adverb -muṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria