Declension table of ?muṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemuṣyamāṇaḥ muṣyamāṇau muṣyamāṇāḥ
Vocativemuṣyamāṇa muṣyamāṇau muṣyamāṇāḥ
Accusativemuṣyamāṇam muṣyamāṇau muṣyamāṇān
Instrumentalmuṣyamāṇena muṣyamāṇābhyām muṣyamāṇaiḥ muṣyamāṇebhiḥ
Dativemuṣyamāṇāya muṣyamāṇābhyām muṣyamāṇebhyaḥ
Ablativemuṣyamāṇāt muṣyamāṇābhyām muṣyamāṇebhyaḥ
Genitivemuṣyamāṇasya muṣyamāṇayoḥ muṣyamāṇānām
Locativemuṣyamāṇe muṣyamāṇayoḥ muṣyamāṇeṣu

Compound muṣyamāṇa -

Adverb -muṣyamāṇam -muṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria