Declension table of muṣita

Deva

NeuterSingularDualPlural
Nominativemuṣitam muṣite muṣitāni
Vocativemuṣita muṣite muṣitāni
Accusativemuṣitam muṣite muṣitāni
Instrumentalmuṣitena muṣitābhyām muṣitaiḥ
Dativemuṣitāya muṣitābhyām muṣitebhyaḥ
Ablativemuṣitāt muṣitābhyām muṣitebhyaḥ
Genitivemuṣitasya muṣitayoḥ muṣitānām
Locativemuṣite muṣitayoḥ muṣiteṣu

Compound muṣita -

Adverb -muṣitam -muṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria