Declension table of muṣita

Deva

MasculineSingularDualPlural
Nominativemuṣitaḥ muṣitau muṣitāḥ
Vocativemuṣita muṣitau muṣitāḥ
Accusativemuṣitam muṣitau muṣitān
Instrumentalmuṣitena muṣitābhyām muṣitaiḥ muṣitebhiḥ
Dativemuṣitāya muṣitābhyām muṣitebhyaḥ
Ablativemuṣitāt muṣitābhyām muṣitebhyaḥ
Genitivemuṣitasya muṣitayoḥ muṣitānām
Locativemuṣite muṣitayoḥ muṣiteṣu

Compound muṣita -

Adverb -muṣitam -muṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria