Declension table of muṣṭikākathana

Deva

NeuterSingularDualPlural
Nominativemuṣṭikākathanam muṣṭikākathane muṣṭikākathanāni
Vocativemuṣṭikākathana muṣṭikākathane muṣṭikākathanāni
Accusativemuṣṭikākathanam muṣṭikākathane muṣṭikākathanāni
Instrumentalmuṣṭikākathanena muṣṭikākathanābhyām muṣṭikākathanaiḥ
Dativemuṣṭikākathanāya muṣṭikākathanābhyām muṣṭikākathanebhyaḥ
Ablativemuṣṭikākathanāt muṣṭikākathanābhyām muṣṭikākathanebhyaḥ
Genitivemuṣṭikākathanasya muṣṭikākathanayoḥ muṣṭikākathanānām
Locativemuṣṭikākathane muṣṭikākathanayoḥ muṣṭikākathaneṣu

Compound muṣṭikākathana -

Adverb -muṣṭikākathanam -muṣṭikākathanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria