सुबन्तावली ?मुष्टिकाचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमामुष्टिकाचिन्तामणिः मुष्टिकाचिन्तामणी मुष्टिकाचिन्तामणयः
सम्बोधनम्मुष्टिकाचिन्तामणे मुष्टिकाचिन्तामणी मुष्टिकाचिन्तामणयः
द्वितीयामुष्टिकाचिन्तामणिम् मुष्टिकाचिन्तामणी मुष्टिकाचिन्तामणीन्
तृतीयामुष्टिकाचिन्तामणिना मुष्टिकाचिन्तामणिभ्याम् मुष्टिकाचिन्तामणिभिः
चतुर्थीमुष्टिकाचिन्तामणये मुष्टिकाचिन्तामणिभ्याम् मुष्टिकाचिन्तामणिभ्यः
पञ्चमीमुष्टिकाचिन्तामणेः मुष्टिकाचिन्तामणिभ्याम् मुष्टिकाचिन्तामणिभ्यः
षष्ठीमुष्टिकाचिन्तामणेः मुष्टिकाचिन्तामण्योः मुष्टिकाचिन्तामणीनाम्
सप्तमीमुष्टिकाचिन्तामणौ मुष्टिकाचिन्तामण्योः मुष्टिकाचिन्तामणिषु

समास मुष्टिकाचिन्तामणि

अव्यय ॰मुष्टिकाचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria