Declension table of muṣṭi

Deva

MasculineSingularDualPlural
Nominativemuṣṭiḥ muṣṭī muṣṭayaḥ
Vocativemuṣṭe muṣṭī muṣṭayaḥ
Accusativemuṣṭim muṣṭī muṣṭīn
Instrumentalmuṣṭinā muṣṭibhyām muṣṭibhiḥ
Dativemuṣṭaye muṣṭibhyām muṣṭibhyaḥ
Ablativemuṣṭeḥ muṣṭibhyām muṣṭibhyaḥ
Genitivemuṣṭeḥ muṣṭyoḥ muṣṭīnām
Locativemuṣṭau muṣṭyoḥ muṣṭiṣu

Compound muṣṭi -

Adverb -muṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria