Declension table of muṣṭindhaya

Deva

MasculineSingularDualPlural
Nominativemuṣṭindhayaḥ muṣṭindhayau muṣṭindhayāḥ
Vocativemuṣṭindhaya muṣṭindhayau muṣṭindhayāḥ
Accusativemuṣṭindhayam muṣṭindhayau muṣṭindhayān
Instrumentalmuṣṭindhayena muṣṭindhayābhyām muṣṭindhayaiḥ muṣṭindhayebhiḥ
Dativemuṣṭindhayāya muṣṭindhayābhyām muṣṭindhayebhyaḥ
Ablativemuṣṭindhayāt muṣṭindhayābhyām muṣṭindhayebhyaḥ
Genitivemuṣṭindhayasya muṣṭindhayayoḥ muṣṭindhayānām
Locativemuṣṭindhaye muṣṭindhayayoḥ muṣṭindhayeṣu

Compound muṣṭindhaya -

Adverb -muṣṭindhayam -muṣṭindhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria