सुबन्तावली मुष्टिन्धम

Roma

पुमान्एकद्विबहु
प्रथमामुष्टिन्धमः मुष्टिन्धमौ मुष्टिन्धमाः
सम्बोधनम्मुष्टिन्धम मुष्टिन्धमौ मुष्टिन्धमाः
द्वितीयामुष्टिन्धमम् मुष्टिन्धमौ मुष्टिन्धमान्
तृतीयामुष्टिन्धमेन मुष्टिन्धमाभ्याम् मुष्टिन्धमैः मुष्टिन्धमेभिः
चतुर्थीमुष्टिन्धमाय मुष्टिन्धमाभ्याम् मुष्टिन्धमेभ्यः
पञ्चमीमुष्टिन्धमात् मुष्टिन्धमाभ्याम् मुष्टिन्धमेभ्यः
षष्ठीमुष्टिन्धमस्य मुष्टिन्धमयोः मुष्टिन्धमानाम्
सप्तमीमुष्टिन्धमे मुष्टिन्धमयोः मुष्टिन्धमेषु

समास मुष्टिन्धम

अव्यय ॰मुष्टिन्धमम् ॰मुष्टिन्धमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria