Declension table of ?muṣṭavat

Deva

NeuterSingularDualPlural
Nominativemuṣṭavat muṣṭavantī muṣṭavatī muṣṭavanti
Vocativemuṣṭavat muṣṭavantī muṣṭavatī muṣṭavanti
Accusativemuṣṭavat muṣṭavantī muṣṭavatī muṣṭavanti
Instrumentalmuṣṭavatā muṣṭavadbhyām muṣṭavadbhiḥ
Dativemuṣṭavate muṣṭavadbhyām muṣṭavadbhyaḥ
Ablativemuṣṭavataḥ muṣṭavadbhyām muṣṭavadbhyaḥ
Genitivemuṣṭavataḥ muṣṭavatoḥ muṣṭavatām
Locativemuṣṭavati muṣṭavatoḥ muṣṭavatsu

Adverb -muṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria