Declension table of ?muṣṭavat

Deva

MasculineSingularDualPlural
Nominativemuṣṭavān muṣṭavantau muṣṭavantaḥ
Vocativemuṣṭavan muṣṭavantau muṣṭavantaḥ
Accusativemuṣṭavantam muṣṭavantau muṣṭavataḥ
Instrumentalmuṣṭavatā muṣṭavadbhyām muṣṭavadbhiḥ
Dativemuṣṭavate muṣṭavadbhyām muṣṭavadbhyaḥ
Ablativemuṣṭavataḥ muṣṭavadbhyām muṣṭavadbhyaḥ
Genitivemuṣṭavataḥ muṣṭavatoḥ muṣṭavatām
Locativemuṣṭavati muṣṭavatoḥ muṣṭavatsu

Compound muṣṭavat -

Adverb -muṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria