Declension table of ?muṣṇatī

Deva

FeminineSingularDualPlural
Nominativemuṣṇatī muṣṇatyau muṣṇatyaḥ
Vocativemuṣṇati muṣṇatyau muṣṇatyaḥ
Accusativemuṣṇatīm muṣṇatyau muṣṇatīḥ
Instrumentalmuṣṇatyā muṣṇatībhyām muṣṇatībhiḥ
Dativemuṣṇatyai muṣṇatībhyām muṣṇatībhyaḥ
Ablativemuṣṇatyāḥ muṣṇatībhyām muṣṇatībhyaḥ
Genitivemuṣṇatyāḥ muṣṇatyoḥ muṣṇatīnām
Locativemuṣṇatyām muṣṇatyoḥ muṣṇatīṣu

Compound muṣṇati - muṣṇatī -

Adverb -muṣṇati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria