Declension table of ?muṇyamāna

Deva

NeuterSingularDualPlural
Nominativemuṇyamānam muṇyamāne muṇyamānāni
Vocativemuṇyamāna muṇyamāne muṇyamānāni
Accusativemuṇyamānam muṇyamāne muṇyamānāni
Instrumentalmuṇyamānena muṇyamānābhyām muṇyamānaiḥ
Dativemuṇyamānāya muṇyamānābhyām muṇyamānebhyaḥ
Ablativemuṇyamānāt muṇyamānābhyām muṇyamānebhyaḥ
Genitivemuṇyamānasya muṇyamānayoḥ muṇyamānānām
Locativemuṇyamāne muṇyamānayoḥ muṇyamāneṣu

Compound muṇyamāna -

Adverb -muṇyamānam -muṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria