Declension table of ?muṇtavat

Deva

NeuterSingularDualPlural
Nominativemuṇtavat muṇtavantī muṇtavatī muṇtavanti
Vocativemuṇtavat muṇtavantī muṇtavatī muṇtavanti
Accusativemuṇtavat muṇtavantī muṇtavatī muṇtavanti
Instrumentalmuṇtavatā muṇtavadbhyām muṇtavadbhiḥ
Dativemuṇtavate muṇtavadbhyām muṇtavadbhyaḥ
Ablativemuṇtavataḥ muṇtavadbhyām muṇtavadbhyaḥ
Genitivemuṇtavataḥ muṇtavatoḥ muṇtavatām
Locativemuṇtavati muṇtavatoḥ muṇtavatsu

Adverb -muṇtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria