Declension table of ?muṇtavat

Deva

MasculineSingularDualPlural
Nominativemuṇtavān muṇtavantau muṇtavantaḥ
Vocativemuṇtavan muṇtavantau muṇtavantaḥ
Accusativemuṇtavantam muṇtavantau muṇtavataḥ
Instrumentalmuṇtavatā muṇtavadbhyām muṇtavadbhiḥ
Dativemuṇtavate muṇtavadbhyām muṇtavadbhyaḥ
Ablativemuṇtavataḥ muṇtavadbhyām muṇtavadbhyaḥ
Genitivemuṇtavataḥ muṇtavatoḥ muṇtavatām
Locativemuṇtavati muṇtavatoḥ muṇtavatsu

Compound muṇtavat -

Adverb -muṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria