Declension table of ?muṇamāna

Deva

NeuterSingularDualPlural
Nominativemuṇamānam muṇamāne muṇamānāni
Vocativemuṇamāna muṇamāne muṇamānāni
Accusativemuṇamānam muṇamāne muṇamānāni
Instrumentalmuṇamānena muṇamānābhyām muṇamānaiḥ
Dativemuṇamānāya muṇamānābhyām muṇamānebhyaḥ
Ablativemuṇamānāt muṇamānābhyām muṇamānebhyaḥ
Genitivemuṇamānasya muṇamānayoḥ muṇamānānām
Locativemuṇamāne muṇamānayoḥ muṇamāneṣu

Compound muṇamāna -

Adverb -muṇamānam -muṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria