Declension table of ?muṇamāna

Deva

MasculineSingularDualPlural
Nominativemuṇamānaḥ muṇamānau muṇamānāḥ
Vocativemuṇamāna muṇamānau muṇamānāḥ
Accusativemuṇamānam muṇamānau muṇamānān
Instrumentalmuṇamānena muṇamānābhyām muṇamānaiḥ muṇamānebhiḥ
Dativemuṇamānāya muṇamānābhyām muṇamānebhyaḥ
Ablativemuṇamānāt muṇamānābhyām muṇamānebhyaḥ
Genitivemuṇamānasya muṇamānayoḥ muṇamānānām
Locativemuṇamāne muṇamānayoḥ muṇamāneṣu

Compound muṇamāna -

Adverb -muṇamānam -muṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria