Declension table of ?muṇṭya

Deva

MasculineSingularDualPlural
Nominativemuṇṭyaḥ muṇṭyau muṇṭyāḥ
Vocativemuṇṭya muṇṭyau muṇṭyāḥ
Accusativemuṇṭyam muṇṭyau muṇṭyān
Instrumentalmuṇṭyena muṇṭyābhyām muṇṭyaiḥ muṇṭyebhiḥ
Dativemuṇṭyāya muṇṭyābhyām muṇṭyebhyaḥ
Ablativemuṇṭyāt muṇṭyābhyām muṇṭyebhyaḥ
Genitivemuṇṭyasya muṇṭyayoḥ muṇṭyānām
Locativemuṇṭye muṇṭyayoḥ muṇṭyeṣu

Compound muṇṭya -

Adverb -muṇṭyam -muṇṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria