Declension table of ?muṇṭitavatī

Deva

FeminineSingularDualPlural
Nominativemuṇṭitavatī muṇṭitavatyau muṇṭitavatyaḥ
Vocativemuṇṭitavati muṇṭitavatyau muṇṭitavatyaḥ
Accusativemuṇṭitavatīm muṇṭitavatyau muṇṭitavatīḥ
Instrumentalmuṇṭitavatyā muṇṭitavatībhyām muṇṭitavatībhiḥ
Dativemuṇṭitavatyai muṇṭitavatībhyām muṇṭitavatībhyaḥ
Ablativemuṇṭitavatyāḥ muṇṭitavatībhyām muṇṭitavatībhyaḥ
Genitivemuṇṭitavatyāḥ muṇṭitavatyoḥ muṇṭitavatīnām
Locativemuṇṭitavatyām muṇṭitavatyoḥ muṇṭitavatīṣu

Compound muṇṭitavati - muṇṭitavatī -

Adverb -muṇṭitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria