Declension table of ?muṇṭitavat

Deva

MasculineSingularDualPlural
Nominativemuṇṭitavān muṇṭitavantau muṇṭitavantaḥ
Vocativemuṇṭitavan muṇṭitavantau muṇṭitavantaḥ
Accusativemuṇṭitavantam muṇṭitavantau muṇṭitavataḥ
Instrumentalmuṇṭitavatā muṇṭitavadbhyām muṇṭitavadbhiḥ
Dativemuṇṭitavate muṇṭitavadbhyām muṇṭitavadbhyaḥ
Ablativemuṇṭitavataḥ muṇṭitavadbhyām muṇṭitavadbhyaḥ
Genitivemuṇṭitavataḥ muṇṭitavatoḥ muṇṭitavatām
Locativemuṇṭitavati muṇṭitavatoḥ muṇṭitavatsu

Compound muṇṭitavat -

Adverb -muṇṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria