Declension table of ?muṇṭitā

Deva

FeminineSingularDualPlural
Nominativemuṇṭitā muṇṭite muṇṭitāḥ
Vocativemuṇṭite muṇṭite muṇṭitāḥ
Accusativemuṇṭitām muṇṭite muṇṭitāḥ
Instrumentalmuṇṭitayā muṇṭitābhyām muṇṭitābhiḥ
Dativemuṇṭitāyai muṇṭitābhyām muṇṭitābhyaḥ
Ablativemuṇṭitāyāḥ muṇṭitābhyām muṇṭitābhyaḥ
Genitivemuṇṭitāyāḥ muṇṭitayoḥ muṇṭitānām
Locativemuṇṭitāyām muṇṭitayoḥ muṇṭitāsu

Adverb -muṇṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria