Declension table of ?muṇṭita

Deva

NeuterSingularDualPlural
Nominativemuṇṭitam muṇṭite muṇṭitāni
Vocativemuṇṭita muṇṭite muṇṭitāni
Accusativemuṇṭitam muṇṭite muṇṭitāni
Instrumentalmuṇṭitena muṇṭitābhyām muṇṭitaiḥ
Dativemuṇṭitāya muṇṭitābhyām muṇṭitebhyaḥ
Ablativemuṇṭitāt muṇṭitābhyām muṇṭitebhyaḥ
Genitivemuṇṭitasya muṇṭitayoḥ muṇṭitānām
Locativemuṇṭite muṇṭitayoḥ muṇṭiteṣu

Compound muṇṭita -

Adverb -muṇṭitam -muṇṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria