Declension table of ?muṇṭiṣyat

Deva

NeuterSingularDualPlural
Nominativemuṇṭiṣyat muṇṭiṣyantī muṇṭiṣyatī muṇṭiṣyanti
Vocativemuṇṭiṣyat muṇṭiṣyantī muṇṭiṣyatī muṇṭiṣyanti
Accusativemuṇṭiṣyat muṇṭiṣyantī muṇṭiṣyatī muṇṭiṣyanti
Instrumentalmuṇṭiṣyatā muṇṭiṣyadbhyām muṇṭiṣyadbhiḥ
Dativemuṇṭiṣyate muṇṭiṣyadbhyām muṇṭiṣyadbhyaḥ
Ablativemuṇṭiṣyataḥ muṇṭiṣyadbhyām muṇṭiṣyadbhyaḥ
Genitivemuṇṭiṣyataḥ muṇṭiṣyatoḥ muṇṭiṣyatām
Locativemuṇṭiṣyati muṇṭiṣyatoḥ muṇṭiṣyatsu

Adverb -muṇṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria