Declension table of ?muṇṭiṣyat

Deva

MasculineSingularDualPlural
Nominativemuṇṭiṣyan muṇṭiṣyantau muṇṭiṣyantaḥ
Vocativemuṇṭiṣyan muṇṭiṣyantau muṇṭiṣyantaḥ
Accusativemuṇṭiṣyantam muṇṭiṣyantau muṇṭiṣyataḥ
Instrumentalmuṇṭiṣyatā muṇṭiṣyadbhyām muṇṭiṣyadbhiḥ
Dativemuṇṭiṣyate muṇṭiṣyadbhyām muṇṭiṣyadbhyaḥ
Ablativemuṇṭiṣyataḥ muṇṭiṣyadbhyām muṇṭiṣyadbhyaḥ
Genitivemuṇṭiṣyataḥ muṇṭiṣyatoḥ muṇṭiṣyatām
Locativemuṇṭiṣyati muṇṭiṣyatoḥ muṇṭiṣyatsu

Compound muṇṭiṣyat -

Adverb -muṇṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria