Declension table of ?muṇṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemuṇṭiṣyamāṇā muṇṭiṣyamāṇe muṇṭiṣyamāṇāḥ
Vocativemuṇṭiṣyamāṇe muṇṭiṣyamāṇe muṇṭiṣyamāṇāḥ
Accusativemuṇṭiṣyamāṇām muṇṭiṣyamāṇe muṇṭiṣyamāṇāḥ
Instrumentalmuṇṭiṣyamāṇayā muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇābhiḥ
Dativemuṇṭiṣyamāṇāyai muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇābhyaḥ
Ablativemuṇṭiṣyamāṇāyāḥ muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇābhyaḥ
Genitivemuṇṭiṣyamāṇāyāḥ muṇṭiṣyamāṇayoḥ muṇṭiṣyamāṇānām
Locativemuṇṭiṣyamāṇāyām muṇṭiṣyamāṇayoḥ muṇṭiṣyamāṇāsu

Adverb -muṇṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria