Declension table of ?muṇṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemuṇṭiṣyamāṇam muṇṭiṣyamāṇe muṇṭiṣyamāṇāni
Vocativemuṇṭiṣyamāṇa muṇṭiṣyamāṇe muṇṭiṣyamāṇāni
Accusativemuṇṭiṣyamāṇam muṇṭiṣyamāṇe muṇṭiṣyamāṇāni
Instrumentalmuṇṭiṣyamāṇena muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇaiḥ
Dativemuṇṭiṣyamāṇāya muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇebhyaḥ
Ablativemuṇṭiṣyamāṇāt muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇebhyaḥ
Genitivemuṇṭiṣyamāṇasya muṇṭiṣyamāṇayoḥ muṇṭiṣyamāṇānām
Locativemuṇṭiṣyamāṇe muṇṭiṣyamāṇayoḥ muṇṭiṣyamāṇeṣu

Compound muṇṭiṣyamāṇa -

Adverb -muṇṭiṣyamāṇam -muṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria