Declension table of ?muṇṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemuṇṭiṣyamāṇaḥ muṇṭiṣyamāṇau muṇṭiṣyamāṇāḥ
Vocativemuṇṭiṣyamāṇa muṇṭiṣyamāṇau muṇṭiṣyamāṇāḥ
Accusativemuṇṭiṣyamāṇam muṇṭiṣyamāṇau muṇṭiṣyamāṇān
Instrumentalmuṇṭiṣyamāṇena muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇaiḥ muṇṭiṣyamāṇebhiḥ
Dativemuṇṭiṣyamāṇāya muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇebhyaḥ
Ablativemuṇṭiṣyamāṇāt muṇṭiṣyamāṇābhyām muṇṭiṣyamāṇebhyaḥ
Genitivemuṇṭiṣyamāṇasya muṇṭiṣyamāṇayoḥ muṇṭiṣyamāṇānām
Locativemuṇṭiṣyamāṇe muṇṭiṣyamāṇayoḥ muṇṭiṣyamāṇeṣu

Compound muṇṭiṣyamāṇa -

Adverb -muṇṭiṣyamāṇam -muṇṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria