Declension table of ?muṇṭat

Deva

MasculineSingularDualPlural
Nominativemuṇṭan muṇṭantau muṇṭantaḥ
Vocativemuṇṭan muṇṭantau muṇṭantaḥ
Accusativemuṇṭantam muṇṭantau muṇṭataḥ
Instrumentalmuṇṭatā muṇṭadbhyām muṇṭadbhiḥ
Dativemuṇṭate muṇṭadbhyām muṇṭadbhyaḥ
Ablativemuṇṭataḥ muṇṭadbhyām muṇṭadbhyaḥ
Genitivemuṇṭataḥ muṇṭatoḥ muṇṭatām
Locativemuṇṭati muṇṭatoḥ muṇṭatsu

Compound muṇṭat -

Adverb -muṇṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria