Declension table of ?muṇṭanīya

Deva

NeuterSingularDualPlural
Nominativemuṇṭanīyam muṇṭanīye muṇṭanīyāni
Vocativemuṇṭanīya muṇṭanīye muṇṭanīyāni
Accusativemuṇṭanīyam muṇṭanīye muṇṭanīyāni
Instrumentalmuṇṭanīyena muṇṭanīyābhyām muṇṭanīyaiḥ
Dativemuṇṭanīyāya muṇṭanīyābhyām muṇṭanīyebhyaḥ
Ablativemuṇṭanīyāt muṇṭanīyābhyām muṇṭanīyebhyaḥ
Genitivemuṇṭanīyasya muṇṭanīyayoḥ muṇṭanīyānām
Locativemuṇṭanīye muṇṭanīyayoḥ muṇṭanīyeṣu

Compound muṇṭanīya -

Adverb -muṇṭanīyam -muṇṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria