Declension table of ?muṇṭamāna

Deva

NeuterSingularDualPlural
Nominativemuṇṭamānam muṇṭamāne muṇṭamānāni
Vocativemuṇṭamāna muṇṭamāne muṇṭamānāni
Accusativemuṇṭamānam muṇṭamāne muṇṭamānāni
Instrumentalmuṇṭamānena muṇṭamānābhyām muṇṭamānaiḥ
Dativemuṇṭamānāya muṇṭamānābhyām muṇṭamānebhyaḥ
Ablativemuṇṭamānāt muṇṭamānābhyām muṇṭamānebhyaḥ
Genitivemuṇṭamānasya muṇṭamānayoḥ muṇṭamānānām
Locativemuṇṭamāne muṇṭamānayoḥ muṇṭamāneṣu

Compound muṇṭamāna -

Adverb -muṇṭamānam -muṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria