Declension table of ?muṇṭamāna

Deva

MasculineSingularDualPlural
Nominativemuṇṭamānaḥ muṇṭamānau muṇṭamānāḥ
Vocativemuṇṭamāna muṇṭamānau muṇṭamānāḥ
Accusativemuṇṭamānam muṇṭamānau muṇṭamānān
Instrumentalmuṇṭamānena muṇṭamānābhyām muṇṭamānaiḥ muṇṭamānebhiḥ
Dativemuṇṭamānāya muṇṭamānābhyām muṇṭamānebhyaḥ
Ablativemuṇṭamānāt muṇṭamānābhyām muṇṭamānebhyaḥ
Genitivemuṇṭamānasya muṇṭamānayoḥ muṇṭamānānām
Locativemuṇṭamāne muṇṭamānayoḥ muṇṭamāneṣu

Compound muṇṭamāna -

Adverb -muṇṭamānam -muṇṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria