Declension table of ?muṇḍitā

Deva

FeminineSingularDualPlural
Nominativemuṇḍitā muṇḍite muṇḍitāḥ
Vocativemuṇḍite muṇḍite muṇḍitāḥ
Accusativemuṇḍitām muṇḍite muṇḍitāḥ
Instrumentalmuṇḍitayā muṇḍitābhyām muṇḍitābhiḥ
Dativemuṇḍitāyai muṇḍitābhyām muṇḍitābhyaḥ
Ablativemuṇḍitāyāḥ muṇḍitābhyām muṇḍitābhyaḥ
Genitivemuṇḍitāyāḥ muṇḍitayoḥ muṇḍitānām
Locativemuṇḍitāyām muṇḍitayoḥ muṇḍitāsu

Adverb -muṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria