Declension table of muṇḍita

Deva

NeuterSingularDualPlural
Nominativemuṇḍitam muṇḍite muṇḍitāni
Vocativemuṇḍita muṇḍite muṇḍitāni
Accusativemuṇḍitam muṇḍite muṇḍitāni
Instrumentalmuṇḍitena muṇḍitābhyām muṇḍitaiḥ
Dativemuṇḍitāya muṇḍitābhyām muṇḍitebhyaḥ
Ablativemuṇḍitāt muṇḍitābhyām muṇḍitebhyaḥ
Genitivemuṇḍitasya muṇḍitayoḥ muṇḍitānām
Locativemuṇḍite muṇḍitayoḥ muṇḍiteṣu

Compound muṇḍita -

Adverb -muṇḍitam -muṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria