Declension table of muṇḍita

Deva

MasculineSingularDualPlural
Nominativemuṇḍitaḥ muṇḍitau muṇḍitāḥ
Vocativemuṇḍita muṇḍitau muṇḍitāḥ
Accusativemuṇḍitam muṇḍitau muṇḍitān
Instrumentalmuṇḍitena muṇḍitābhyām muṇḍitaiḥ muṇḍitebhiḥ
Dativemuṇḍitāya muṇḍitābhyām muṇḍitebhyaḥ
Ablativemuṇḍitāt muṇḍitābhyām muṇḍitebhyaḥ
Genitivemuṇḍitasya muṇḍitayoḥ muṇḍitānām
Locativemuṇḍite muṇḍitayoḥ muṇḍiteṣu

Compound muṇḍita -

Adverb -muṇḍitam -muṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria