Declension table of ?muṇḍikā

Deva

FeminineSingularDualPlural
Nominativemuṇḍikā muṇḍike muṇḍikāḥ
Vocativemuṇḍike muṇḍike muṇḍikāḥ
Accusativemuṇḍikām muṇḍike muṇḍikāḥ
Instrumentalmuṇḍikayā muṇḍikābhyām muṇḍikābhiḥ
Dativemuṇḍikāyai muṇḍikābhyām muṇḍikābhyaḥ
Ablativemuṇḍikāyāḥ muṇḍikābhyām muṇḍikābhyaḥ
Genitivemuṇḍikāyāḥ muṇḍikayoḥ muṇḍikānām
Locativemuṇḍikāyām muṇḍikayoḥ muṇḍikāsu

Adverb -muṇḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria